B 334-22 Bṛhajjātaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 334/22
Title: Bṛhajjātaka
Dimensions: 28.1 x 13.1 cm x 164 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2844
Remarks:
Reel No. B 334-22 Inventory No. 13062
Title Bṛhajjātaka and Bṛhajjātakalaghuvivṛti
Remarks with a commentary on Bṛhajjātaka of Varāhamihira
Author Varāhamihira / Bhaṭṭotpala
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; missing fols. 3v–4r
Size 29.0 x 13.0 cm
Folios 164
Lines per Folio 11
Foliation figures in the middle right-hand margin of the verso
Scribe Bhājumuni Karmācārya
Date of Copying NS 912
Place of Deposit NAK
Accession No. 5/2844
Manuscript Features
Excerpts
«Beginning of the root text:»
mūrttitve parikalpitaḥ śaśibhṛto vartmā punarjjanmanām
ātmetyātmavidāṃ kratuś ca yajatāṃ bharttāmara jyotiṣām |
lokānām pralayodbhavasthitivibhuś cānekadhā yaḥ śrutau
vācan naḥ sa dadātv anekakiraṇas trailokyadīpo raviḥ || 1 || (fol. 1v–4–6)
«Beginning of the commentary:»
❖ oṃ namaḥ savitre ||
praṇipatya mahādevaṃ
bhuvanaguruṃ dinakaraṃcalokeśaṃḥ(!) |
bhaṭṭotpalolaghutarāṃ
jātakaṭīkāṃ karoti harṣakarīṃ || 1 ||
satām ayam ācāro yacchāstrārambhe tv abhimatadevatānamaskāreṇa, tat stutyā vā tadbhaktiviśeṣeṇa vābhipretārthasaṃsiddhim vāñchanti | tad ayam adhyāvantakārāyya(!)varāhamihiro 'rkkalabda(!)varaprasādo jyotiḥśāstrasaṃgrahakṛd gaṇitaskanvā(!)d anantaraṃ horāskandhaṃ cikīrṣur aśeṣavighnopaśāntaye bhagavataḥ sūryād ātma[[gā]]minī vāksiddhim āśāste ||
(fol. 1v1–4)
«End of the root text:»
svabhrāntike sarppaniveṣṭitā[ṅ]go
vastrair vihīnaḥ puruṣasya vya(!) || (!)
caurānalavyākulitāntarātmā
vikrośate ntyopagatot sa ṣasya(!) || 36 || (fol. 164v2–3)
«End of the commentary:»
svabhrāntikavaṭasamīpe sappair(!) ahiveṣṭitāṅgāni yasya vastrair vihīnaḥ nagna ityarthaḥ | puruṣa(!) pumā(!) | ata(!)vyām araṇyā(!) caurais taskarair analenāgninā vyākulitaḥ | kṣubhitontarātmā yasya vikrośati | rodati | mīnasya tṛtīye kāṇaḥ |
eṣa naravyāladrekā(!)ṇaḥ || bhaumasat(!)kaś ca || drekā(!)ṇasvarūpaprayojanaṃ pradeśeṣu vyākhyātaṃ | anyaccāsya prayojanaṃ corarūpasthānādijñānaṃ | uktadrekā(!)ṇais taskarā smṛtāḥ || (fol. 164v3–7)
Colophon
bhaṭṭotpalaviravitāyāṃ varāhamihirakṛtā(!)saptaśatānāṃ ṭīko(!)yaṃ drekā(!)ṇarūpādhyāya(!) paṃcaviṃśatitamaṃ(!) samāptam iti || || || ❖ || || || śubhaḥ(!) ||
liṣitaṃ vidyāpīṭhayā karmmācāryya bhājumuni || || śubha || || samvat912 māgha śudi5 roja7 māneśvaranāmadhaṃju, asya(!) pustakaṃ || || śubha ||
ādityadāsana…
horāṃ varāhamihiro rucirāṃ cakāra || 1 ||
…daśāvibhāgoṣṭakavargasaṃjñāḥ || 2 || (fol. 164v7-12)
Microfilm Details
Reel No. B 334/22
Date of Filming 02-08-1972
Exposures 166
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 27-03-2008
Bibliography