B 334-22 Bṛhajjātaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 334/22
Title: Bṛhajjātaka
Dimensions: 28.1 x 13.1 cm x 164 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2844
Remarks:


Reel No. B 334-22 Inventory No. 13062

Title Bṛhajjātaka and Bṛhajjātakalaghuvivṛti

Remarks with a commentary on Bṛhajjātaka of Varāhamihira

Author Varāhamihira / Bhaṭṭotpala

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing fols. 3v–4r

Size 29.0 x 13.0 cm

Folios 164

Lines per Folio 11

Foliation figures in the middle right-hand margin of the verso

Scribe Bhājumuni Karmācārya

Date of Copying NS 912

Place of Deposit NAK

Accession No. 5/2844

Manuscript Features

Excerpts

«Beginning of the root text:»

mūrttitve parikalpitaḥ śaśibhṛto vartmā punarjjanmanām

ātmetyātmavidāṃ kratuś ca yajatāṃ bharttāmara jyotiṣām |

lokānām pralayodbhavasthitivibhuś cānekadhā yaḥ śrutau

vācan naḥ sa dadātv anekakiraṇas trailokyadīpo raviḥ || 1 || (fol. 1v–4–6)

«Beginning of the commentary:»

❖ oṃ namaḥ savitre ||

praṇipatya mahādevaṃ

bhuvanaguruṃ dinakaraṃcalokeśaṃḥ(!) |

bhaṭṭotpalolaghutarāṃ

jātakaṭīkāṃ karoti harṣakarīṃ || 1 ||

satām ayam ācāro yacchāstrārambhe tv abhimatadevatānamaskāreṇa, tat stutyā vā tadbhaktiviśeṣeṇa vābhipretārthasaṃsiddhim vāñchanti | tad ayam adhyāvantakārāyya(!)varāhamihiro 'rkkalabda(!)varaprasādo jyotiḥśāstrasaṃgrahakṛd gaṇitaskanvā(!)d anantaraṃ horāskandhaṃ cikīrṣur aśeṣavighnopaśāntaye bhagavataḥ sūryād ātma[[gā]]minī vāksiddhim āśāste || 

(fol. 1v1–4)

«End of the root text:»

svabhrāntike sarppaniveṣṭitā[ṅ]go

vastrair vihīnaḥ puruṣasya vya(!) || (!)

caurānalavyākulitāntarātmā

vikrośate ntyopagatot sa ṣasya(!) || 36 || (fol. 164v2–3)

«End of the commentary:»

svabhrāntikavaṭasamīpe sappair(!) ahiveṣṭitāṅgāni yasya vastrair vihīnaḥ nagna ityarthaḥ | puruṣa(!) pumā(!) | ata(!)vyām araṇyā(!) caurais taskarair analenāgninā vyākulitaḥ | kṣubhitontarātmā yasya vikrośati | rodati | mīnasya tṛtīye kāṇaḥ |

eṣa naravyāladrekā(!)ṇaḥ || bhaumasat(!)kaś ca || drekā(!)ṇasvarūpaprayojanaṃ pradeśeṣu vyākhyātaṃ | anyaccāsya prayojanaṃ corarūpasthānādijñānaṃ | uktadrekā(!)ṇais taskarā smṛtāḥ || (fol. 164v3–7)

Colophon

bhaṭṭotpalaviravitāyāṃ varāhamihirakṛtā(!)saptaśatānāṃ ṭīko(!)yaṃ drekā(!)ṇarūpādhyāya(!) paṃcaviṃśatitamaṃ(!) samāptam iti || || || ❖ || || || śubhaḥ(!) ||

liṣitaṃ vidyāpīṭhayā karmmācāryya bhājumuni || || śubha || || samvat912 māgha śudi5 roja7 māneśvaranāmadhaṃju, asya(!) pustakaṃ || || śubha ||

ādityadāsana…

horāṃ varāhamihiro rucirāṃ cakāra || 1 ||

…daśāvibhāgoṣṭakavargasaṃjñāḥ || 2 || (fol. 164v7-12)

Microfilm Details

Reel No. B 334/22

Date of Filming 02-08-1972

Exposures 166

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 27-03-2008

Bibliography